Vedanta-sutra 3.doc

(176 KB) Pobierz
Srila Vyasadeva’s Sri Vedanta-sutra

Srila Vyasadeva’s Sri Vedanta-sutra

 

Invocation

 

सत्यं ज्ञानम् अनन्तं ब्रह्म-शिवादि-स्तुतं भजद्-रूपम्

गोविन्दं तम् अचिन्त्यं हेतुम् अदोषं नमस्यामः 

 

सूत्रांशुभिस् तमसि व्युदस्य वस्तूनि यः परीक्षयते

स जयति सत्यवतये हरिर् अनुवृत्तो नत-प्रेष्ठः

 

Chapter (Adhyäya) I

 

पाद I

 

Adhikaraëa 1 (Inquiry into Brahman)

 

1   सूत्र 1

अथातो ब्रह्म-जिज्ञासा

 

Adhikaraëa 2 (The Origin of Everything)

 

2   सूत्र 2

जन्माद्य् अस्य यतः

 

Adhikaraëa 3 (The Supreme Personality of Godhead May be Understood by

the Revelation of the Vedic Scriptures)

 

3   सूत्र 3

शास्त्र-योनित्वात्

 

Adhikaraëa 4 (This is Confirmed by the Vedic scriptures)

 

4   सूत्र 4

तत् तु समन्वयात्

 

Adhikaraëa 5 (Brahman Is Knowable)

 

5   सूत्र 5

ईक्षतेर् नाशब्दम्

 

6   सूत्र 6

गौणश् चेन् नात्म-शब्दात्

 

7   सूत्र 7

तन् निष्ठस्य मोक्षपदेशात्

 

8   सूत्र 8

हेयत्व-वचनाच् च

 

9   सूत्र 9

स्वाप्यात्

 

10 सूत्र 10

गति-समन्यात्

 

11 सूत्र 11

श्रुतत्वाच् च

 

 Adhikaraëa 6 (The Supreme Brahman Is Full of Bliss)

 

12 सूत्र 12

आनन्दमयो ऽभ्यासात्

 

13 सूत्र 13

विकार-शब्दान् नेति चेन् न प्रचुर्यात्

 

14 सूत्र 14

तद्-हेतु-व्यपदेशाच् च

 

15 सूत्र 15

मन्त्र-वर्णिकम् एव च गीयते

 

16 सूत्र 16

नेतरो ऽनुपपत्तेः

 

17 सूत्र 17

भेद-व्यपदेशाच् च

 

18 सूत्र 18

कामाच् च नानुमानापेक्षा

 

19 सूत्र 19

अस्मिन्न् अस्य च तद्-योगम् शस्ति

 

Adhikaraëa 7 (The Nature of the Person Within)

 

20 सूत्र 20

अन्तस् तद्-धर्मोपदेशात्

 

21 सूत्र 21

भेद-व्यपदेशाच् चान्यः

 

Adhikarana 8 (The Word ”Äkäça” Refers to Brahman)

 

22 सूत्र 22

आकाशस् तल्-लिङ्गात्

 

Adhikarana 9 (The Word ”Präëa” Refers to Brahman)

 

23 सूत्र 23

अत एव प्राणः

 

Adhikarana 10 (The Word ”Jyotis” Refers to Brahman)

 

24 सूत्र 24

ज्योतिश्-चरणाभिधानात्

 

25 सूत्र 25

छन्दो-भिधानान् नेति चेन् न तथा चेतो ऽर्पण-निगादात् तथा हि दर्शनम्

 

26 सूत्र 26

भूतादि-पद-व्यपदेशोपपत्तेश् चैवम्

 

27 सूत्र 27

उपदेश-भेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात्

 

Adhikarana 11 (The Word ”Präëa” Refers to Brahman)

 

28 सूत्र 28

प्राणस् तथानुगमात्

 

29 सूत्र 29

न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्म-सम्बन्ध-भूम ह्य् अस्मिन्

 

30 सूत्र 30

शास्त्र-दृष्ट्या तूपदेशो वामदेववत्

 

31 सूत्र 31

जीव-मुख्य-प्राण-लिन्गान् नेति चेन् नोपास्य-

त्रैविध्याद् आश्रितत्वाद् इह तद्-योगात्

 

पाद II

 

Adhikarana 1 (The Word ”Manomaya” Refers to Brahman)

 

Introduction

 

मनोमयादिभिः शब्दैः स्वरूपं यस्य कीर्त्यते

हृदये स्फुरतु श्रीमान् ममासौ श्यामसुन्दरः

 

32 सूत्र 1

सर्वत्र प्रसिद्धोपदेशात्

 

33 सूत्र 2

विवक्षित-गुणोपपत्तेश् च

 

34 सूत्र 3

अनुपपत्तेश् तु न शारीरः

 

35 सूत्र 4

कर्म-कर्तृ-व्यपदेशाच् च

 

36 सूत्र 5

शब्द-विशेषात्

 

37 सूत्र 6

स्मृतेश् च

 

38 सूत्र 7

अर्भकौकस्त्वात् तद्-व्यपदेशाच् च नेति चेन् न निचाय्यत्वाद् एवं व्योमवच् च

 

39 सूत्र 8

सम्भोग-प्राप्तिर् इति चेन् न वैशेष्यात्

 

Adhikarana 2 (The Eater is Brahman)

 

40 सूत्र 9

अत्ता चराचर-ग्रहणात्

 

41 सूत्र 10

प्रकरणाच् च

 

Adhikaraëa 3 (The Associate in the Cave is Brahman)

 

42 सूत्र 11

गुहां प्रविष्टाव् आत्मानौ हि तद् दर्शनात्

 

43 सूत्र 12

विशेषणाच् च

 

Adhikaraëa 4 (The Person in the Eye is the Supreme Personality of Godhead)

 

44 सूत्र 13

अन्तर उपपत्तेः

 

45 सूत्र 14

स्थानादि-व्यपदेशाच् च

 

46 सूत्र 15

सुख-विशिष्टाभिधानाद् एव

 

47 सूत्र 16

श्रुतोपनिषत्क-गत्य्-अभिधानाच् च

 

48 सूत्र 17

अनवस्थितेर् असम्भवाच् च नेतरः

 

Adhikaraëa 5 (The Internal Ruler is the Supreme Personality of Godhead)

 

49 सूत्र 18

अन्तर्याम्य् अधिदैवादिषु तद्-धर्म-व्यपदेशात्

 

50 सूत्र 19

न च स्मार्तम् अतद्-धर्माभिलापात्

 

51 सूत्र 20

शरीरश् चोभये ऽपि हि भेदेनैनम् अधीयते

 

Adhikaraëa 6 (”Akñara” is the Supreme Personality of Godhead)

 

52 सूत्र 21

अदृश्यत्वादि-गुणको धर्मोक्तेः

 

53 सूत्र 22

विशेषण-भेद-व्यपदेशाभ्याम् च नेतरौ

 

54 सूत्र 23

रूपोपन्यासाच् च

 

55 सूत्र 24

प्रकरणात्

 

Adhikaraëa 7 (”Vaiçvänara” is the Supreme Personality of Godhead)

 

56 सूत्र 25

वैश्वानरः साधरण-शब्द-विशेषात्

 

57 सूत्र 26

स्मर्यमाणम् अनुमानं स्याद् इति

 

58 सूत्र 27

शब्दादिभ्यो ऽन्तः प्रतिष्ठानाच् च नेति चेन् न तथा दृष्ट्य्-

उपदेशाद् असम्भवात् पुरुष-विधम् अपि चैनम् अधीयते

 

59 सूत्र 28

अत एव न देवता भूतं च

 

60 सूत्र 29

साक्षाद् अप्य् अविरोधं जैमिनिः

 

61 सूत्र 30

अभिव्यक्तेर् इत्य् आश्मरथ्यः

 

62 सूत्र 31

अनुस्मृतेर् इति बादरिः

 

63 सूत्र 32

सम्पत्तेर् इति जैमिनिस् तथा हि दर्शयति

 

64 सूत्र 33

आमनन्ति चैनम् अस्मिन्

 

पाद III

 

Adhikaraëa 1 (The Supreme Personality of Godhead is the Abode of Heaven)

 

Introduction

 

विश्वं बिभर्ति निःस्वं यः कारुण्याद् एव देव-राट्

ममासौ परमानन्दो गोविन्दस् तनुतां रतिम्

 

65 सूत्र 1

द्यु-भ्व्-आद्य्-आयतनं स्व-शब्दात्

 

66 सूत्र 2

मुक्तोपसृप्य व्यपदेशात्

 

67 सूत्र 3

नानुमानम् अतच्-छब्दात्

 

68 सूत्र 4

प्राण-भृच् च

 

69 सूत्र 5

भेद-व्यपदेशाच् च

 

70 सूत्र 6

प्रकरणात्

 

71 सूत्र 7

स्थित्य्-अदनाभ्यां च

 

Adhikaraëa 2 (The Fullness is the Supreme Personality of Godhead)

 

72 सूत्र 8

भूमा सम्प्रसादाद् अध्युपदेशात्

 

73 सूत्र 9

धर्मोपपत्तेश् च

 

Adhikaraëa 3 (”Akñara” Refers to the Supreme Personality of Godhead)

 

74 सूत्र 10

अक्षरम् अम्बरान्त-धृतेः

 

75 सूत्र 11

सा च प्रशासनात्

 

76 सूत्र 12

अन्य-भाव-व्यावृत्तेश् च

 

Adhikaraëa 4 (The ”Puruña” Seen in Brahmaloka is the Supreme

Personality of Godhead)

 

77 सूत्र 13

ईक्षति-कर्म-व्यपदेशात् सः

 

Adhikaraëa 5 (The ”Dahara” is the Supreme Personality of Godhead)

 

78 सूत्र 14

दहर उत्तरेभ्यः

 

79 सूत्र 15

...

Zgłoś jeśli naruszono regulamin